सम् + कञ्च् ધાતુ રૂપ - कचिँ दीप्तिबन्धनयोः - भ्वादिः - કર્મણિ પ્રયોગ વિધિલિઙ્ લકાર આત્મને પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
सङ्कञ्च्येत / संकञ्च्येत
सङ्कञ्च्येयाताम् / संकञ्च्येयाताम्
सङ्कञ्च्येरन् / संकञ्च्येरन्
મધ્યમ
सङ्कञ्च्येथाः / संकञ्च्येथाः
सङ्कञ्च्येयाथाम् / संकञ्च्येयाथाम्
सङ्कञ्च्येध्वम् / संकञ्च्येध्वम्
ઉત્તમ
सङ्कञ्च्येय / संकञ्च्येय
सङ्कञ्च्येवहि / संकञ्च्येवहि
सङ्कञ्च्येमहि / संकञ्च्येमहि