सन् ધાતુ રૂપ - षनुँ दाने - तनादिः - કર્તરિ પ્રયોગ આશીર્લિઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
सायात् / सायाद् / सन्यात् / सन्याद्
सायास्ताम् / सन्यास्ताम्
सायासुः / सन्यासुः
મધ્યમ
सायाः / सन्याः
सायास्तम् / सन्यास्तम्
सायास्त / सन्यास्त
ઉત્તમ
सायासम् / सन्यासम्
सायास्व / सन्यास्व
सायास्म / सन्यास्म