श्चुत् ધાતુ રૂપ - श्चुतिँर् आसेचने इत्येके - भ्वादिः - કર્તરિ પ્રયોગ લુઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अश्चुतत् / अश्चुतद् / अश्चोतीत् / अश्चोतीद्
अश्चुतताम् / अश्चोतिष्टाम्
अश्चुतन् / अश्चोतिषुः
મધ્યમ
अश्चुतः / अश्चोतीः
अश्चुततम् / अश्चोतिष्टम्
अश्चुतत / अश्चोतिष्ट
ઉત્તમ
अश्चुतम् / अश्चोतिषम्
अश्चुताव / अश्चोतिष्व
अश्चुताम / अश्चोतिष्म