शीक् ધાતુ રૂપ - शीकँ भाषार्थः च - चुरादिः - કર્તરિ પ્રયોગ


 
 

લટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयति / शीकति
शीकयतः / शीकतः
शीकयन्ति / शीकन्ति
મધ્યમ
शीकयसि / शीकसि
शीकयथः / शीकथः
शीकयथ / शीकथ
ઉત્તમ
शीकयामि / शीकामि
शीकयावः / शीकावः
शीकयामः / शीकामः
 

લટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयते / शीकते
शीकयेते / शीकेते
शीकयन्ते / शीकन्ते
મધ્યમ
शीकयसे / शीकसे
शीकयेथे / शीकेथे
शीकयध्वे / शीकध्वे
ઉત્તમ
शीकये / शीके
शीकयावहे / शीकावहे
शीकयामहे / शीकामहे
 

લિટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
शीकयाञ्चक्रतुः / शीकयांचक्रतुः / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकतुः
शीकयाञ्चक्रुः / शीकयांचक्रुः / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकुः
મધ્યમ
शीकयाञ्चकर्थ / शीकयांचकर्थ / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिथ
शीकयाञ्चक्रथुः / शीकयांचक्रथुः / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकथुः
शीकयाञ्चक्र / शीकयांचक्र / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
ઉત્તમ
शीकयाञ्चकर / शीकयांचकर / शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
शीकयाञ्चकृव / शीकयांचकृव / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिव
शीकयाञ्चकृम / शीकयांचकृम / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिम
 

લિટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकाते
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकिरे
મધ્યમ
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिषे
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकाथे
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीकिध्वे
ઉત્તમ
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिवहे
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिमहे
 

લુટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
મધ્યમ
शीकयितासि / शीकितासि
शीकयितास्थः / शीकितास्थः
शीकयितास्थ / शीकितास्थ
ઉત્તમ
शीकयितास्मि / शीकितास्मि
शीकयितास्वः / शीकितास्वः
शीकयितास्मः / शीकितास्मः
 

લુટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
મધ્યમ
शीकयितासे / शीकितासे
शीकयितासाथे / शीकितासाथे
शीकयिताध्वे / शीकिताध्वे
ઉત્તમ
शीकयिताहे / शीकिताहे
शीकयितास्वहे / शीकितास्वहे
शीकयितास्महे / शीकितास्महे
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयिष्यति / शीकिष्यति
शीकयिष्यतः / शीकिष्यतः
शीकयिष्यन्ति / शीकिष्यन्ति
મધ્યમ
शीकयिष्यसि / शीकिष्यसि
शीकयिष्यथः / शीकिष्यथः
शीकयिष्यथ / शीकिष्यथ
ઉત્તમ
शीकयिष्यामि / शीकिष्यामि
शीकयिष्यावः / शीकिष्यावः
शीकयिष्यामः / शीकिष्यामः
 

લૃટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयिष्यते / शीकिष्यते
शीकयिष्येते / शीकिष्येते
शीकयिष्यन्ते / शीकिष्यन्ते
મધ્યમ
शीकयिष्यसे / शीकिष्यसे
शीकयिष्येथे / शीकिष्येथे
शीकयिष्यध्वे / शीकिष्यध्वे
ઉત્તમ
शीकयिष्ये / शीकिष्ये
शीकयिष्यावहे / शीकिष्यावहे
शीकयिष्यामहे / शीकिष्यामहे
 

લોટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयतात् / शीकयताद् / शीकयतु / शीकतात् / शीकताद् / शीकतु
शीकयताम् / शीकताम्
शीकयन्तु / शीकन्तु
મધ્યમ
शीकयतात् / शीकयताद् / शीकय / शीकतात् / शीकताद् / शीक
शीकयतम् / शीकतम्
शीकयत / शीकत
ઉત્તમ
शीकयानि / शीकानि
शीकयाव / शीकाव
शीकयाम / शीकाम
 

લોટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयताम् / शीकताम्
शीकयेताम् / शीकेताम्
शीकयन्ताम् / शीकन्ताम्
મધ્યમ
शीकयस्व / शीकस्व
शीकयेथाम् / शीकेथाम्
शीकयध्वम् / शीकध्वम्
ઉત્તમ
शीकयै / शीकै
शीकयावहै / शीकावहै
शीकयामहै / शीकामहै
 

લઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अशीकयत् / अशीकयद् / अशीकत् / अशीकद्
अशीकयताम् / अशीकताम्
अशीकयन् / अशीकन्
મધ્યમ
अशीकयः / अशीकः
अशीकयतम् / अशीकतम्
अशीकयत / अशीकत
ઉત્તમ
अशीकयम् / अशीकम्
अशीकयाव / अशीकाव
अशीकयाम / अशीकाम
 

લઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अशीकयत / अशीकत
अशीकयेताम् / अशीकेताम्
अशीकयन्त / अशीकन्त
મધ્યમ
अशीकयथाः / अशीकथाः
अशीकयेथाम् / अशीकेथाम्
अशीकयध्वम् / अशीकध्वम्
ઉત્તમ
अशीकये / अशीके
अशीकयावहि / अशीकावहि
अशीकयामहि / अशीकामहि
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयेत् / शीकयेद् / शीकेत् / शीकेद्
शीकयेताम् / शीकेताम्
शीकयेयुः / शीकेयुः
મધ્યમ
शीकयेः / शीकेः
शीकयेतम् / शीकेतम्
शीकयेत / शीकेत
ઉત્તમ
शीकयेयम् / शीकेयम्
शीकयेव / शीकेव
शीकयेम / शीकेम
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयेत / शीकेत
शीकयेयाताम् / शीकेयाताम्
शीकयेरन् / शीकेरन्
મધ્યમ
शीकयेथाः / शीकेथाः
शीकयेयाथाम् / शीकेयाथाम्
शीकयेध्वम् / शीकेध्वम्
ઉત્તમ
शीकयेय / शीकेय
शीकयेवहि / शीकेवहि
शीकयेमहि / शीकेमहि
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीक्यात् / शीक्याद्
शीक्यास्ताम्
शीक्यासुः
મધ્યમ
शीक्याः
शीक्यास्तम्
शीक्यास्त
ઉત્તમ
शीक्यासम्
शीक्यास्व
शीक्यास्म
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
शीकयिषीष्ट / शीकिषीष्ट
शीकयिषीयास्ताम् / शीकिषीयास्ताम्
शीकयिषीरन् / शीकिषीरन्
મધ્યમ
शीकयिषीष्ठाः / शीकिषीष्ठाः
शीकयिषीयास्थाम् / शीकिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम् / शीकिषीध्वम्
ઉત્તમ
शीकयिषीय / शीकिषीय
शीकयिषीवहि / शीकिषीवहि
शीकयिषीमहि / शीकिषीमहि
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अशीशिकत् / अशीशिकद् / अशीकीत् / अशीकीद्
अशीशिकताम् / अशीकिष्टाम्
अशीशिकन् / अशीकिषुः
મધ્યમ
अशीशिकः / अशीकीः
अशीशिकतम् / अशीकिष्टम्
अशीशिकत / अशीकिष्ट
ઉત્તમ
अशीशिकम् / अशीकिषम्
अशीशिकाव / अशीकिष्व
अशीशिकाम / अशीकिष्म
 

લુઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अशीशिकत / अशीकिष्ट
अशीशिकेताम् / अशीकिषाताम्
अशीशिकन्त / अशीकिषत
મધ્યમ
अशीशिकथाः / अशीकिष्ठाः
अशीशिकेथाम् / अशीकिषाथाम्
अशीशिकध्वम् / अशीकिढ्वम्
ઉત્તમ
अशीशिके / अशीकिषि
अशीशिकावहि / अशीकिष्वहि
अशीशिकामहि / अशीकिष्महि
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अशीकयिष्यत् / अशीकयिष्यद् / अशीकिष्यत् / अशीकिष्यद्
अशीकयिष्यताम् / अशीकिष्यताम्
अशीकयिष्यन् / अशीकिष्यन्
મધ્યમ
अशीकयिष्यः / अशीकिष्यः
अशीकयिष्यतम् / अशीकिष्यतम्
अशीकयिष्यत / अशीकिष्यत
ઉત્તમ
अशीकयिष्यम् / अशीकिष्यम्
अशीकयिष्याव / अशीकिष्याव
अशीकयिष्याम / अशीकिष्याम
 

લૃઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अशीकयिष्यत / अशीकिष्यत
अशीकयिष्येताम् / अशीकिष्येताम्
अशीकयिष्यन्त / अशीकिष्यन्त
મધ્યમ
अशीकयिष्यथाः / अशीकिष्यथाः
अशीकयिष्येथाम् / अशीकिष्येथाम्
अशीकयिष्यध्वम् / अशीकिष्यध्वम्
ઉત્તમ
अशीकयिष्ये / अशीकिष्ये
अशीकयिष्यावहि / अशीकिष्यावहि
अशीकयिष्यामहि / अशीकिष्यामहि