मृज् ધાતુ રૂપ - કર્તરિ પ્રયોગ લૃટ્ લકાર પરસ્મૈ પદ

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
मार्जयिष्यति / मार्जिष्यति / मार्क्ष्यति
मार्जयिष्यतः / मार्जिष्यतः / मार्क्ष्यतः
मार्जयिष्यन्ति / मार्जिष्यन्ति / मार्क्ष्यन्ति
મધ્યમ
मार्जयिष्यसि / मार्जिष्यसि / मार्क्ष्यसि
मार्जयिष्यथः / मार्जिष्यथः / मार्क्ष्यथः
मार्जयिष्यथ / मार्जिष्यथ / मार्क्ष्यथ
ઉત્તમ
मार्जयिष्यामि / मार्जिष्यामि / मार्क्ष्यामि
मार्जयिष्यावः / मार्जिष्यावः / मार्क्ष्यावः
मार्जयिष्यामः / मार्जिष्यामः / मार्क्ष्यामः