मृज् ધાતુ રૂપ - કર્તરિ પ્રયોગ લૃઙ્ લકાર પરસ્મૈ પદ

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अमार्जिष्यन् / अमार्क्ष्यन्
મધ્યમ
अमार्जिष्यः / अमार्क्ष्यः
अमार्जिष्यतम् / अमार्क्ष्यतम्
अमार्जिष्यत / अमार्क्ष्यत
ઉત્તમ
अमार्जिष्यम् / अमार्क्ष्यम्
अमार्जिष्याव / अमार्क्ष्याव
अमार्जिष्याम / अमार्क्ष्याम