मी ધાતુ રૂપ - मी गतौ - चुरादिः - કર્તરિ પ્રયોગ


 
 

લટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययति / मयति
माययतः / मयतः
माययन्ति / मयन्ति
મધ્યમ
माययसि / मयसि
माययथः / मयथः
माययथ / मयथ
ઉત્તમ
माययामि / मयामि
माययावः / मयावः
माययामः / मयामः
 

લટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययते / मयते
माययेते / मयेते
माययन्ते / मयन्ते
મધ્યમ
माययसे / मयसे
माययेथे / मयेथे
माययध्वे / मयध्वे
ઉત્તમ
मायये / मये
माययावहे / मयावहे
माययामहे / मयामहे
 

લિટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमाय
माययाञ्चक्रतुः / माययांचक्रतुः / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्यतुः
माययाञ्चक्रुः / माययांचक्रुः / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्युः
મધ્યમ
माययाञ्चकर्थ / माययांचकर्थ / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिमयिथ
माययाञ्चक्रथुः / माययांचक्रथुः / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्यथुः
माययाञ्चक्र / माययांचक्र / माययाम्बभूव / माययांबभूव / माययामास / मिम्य
ઉત્તમ
माययाञ्चकर / माययांचकर / माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमय / मिमाय
माययाञ्चकृव / माययांचकृव / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिव
माययाञ्चकृम / माययांचकृम / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिम
 

લિટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चक्राते / माययांचक्राते / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्याते
माययाञ्चक्रिरे / माययांचक्रिरे / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्यिरे
મધ્યમ
माययाञ्चकृषे / माययांचकृषे / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिम्यिषे
माययाञ्चक्राथे / माययांचक्राथे / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्याथे
माययाञ्चकृढ्वे / माययांचकृढ्वे / माययाम्बभूव / माययांबभूव / माययामास / मिम्यिढ्वे / मिम्यिध्वे
ઉત્તમ
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चकृवहे / माययांचकृवहे / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिवहे
माययाञ्चकृमहे / माययांचकृमहे / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिमहे
 

લુટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
મધ્યમ
माययितासि / मयितासि
माययितास्थः / मयितास्थः
माययितास्थ / मयितास्थ
ઉત્તમ
माययितास्मि / मयितास्मि
माययितास्वः / मयितास्वः
माययितास्मः / मयितास्मः
 

લુટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
મધ્યમ
माययितासे / मयितासे
माययितासाथे / मयितासाथे
माययिताध्वे / मयिताध्वे
ઉત્તમ
माययिताहे / मयिताहे
माययितास्वहे / मयितास्वहे
माययितास्महे / मयितास्महे
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययिष्यति / मयिष्यति
माययिष्यतः / मयिष्यतः
माययिष्यन्ति / मयिष्यन्ति
મધ્યમ
माययिष्यसि / मयिष्यसि
माययिष्यथः / मयिष्यथः
माययिष्यथ / मयिष्यथ
ઉત્તમ
माययिष्यामि / मयिष्यामि
माययिष्यावः / मयिष्यावः
माययिष्यामः / मयिष्यामः
 

લૃટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययिष्यते / मयिष्यते
माययिष्येते / मयिष्येते
माययिष्यन्ते / मयिष्यन्ते
મધ્યમ
माययिष्यसे / मयिष्यसे
माययिष्येथे / मयिष्येथे
माययिष्यध्वे / मयिष्यध्वे
ઉત્તમ
माययिष्ये / मयिष्ये
माययिष्यावहे / मयिष्यावहे
माययिष्यामहे / मयिष्यामहे
 

લોટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययतात् / माययताद् / माययतु / मयतात् / मयताद् / मयतु
माययताम् / मयताम्
माययन्तु / मयन्तु
મધ્યમ
माययतात् / माययताद् / मायय / मयतात् / मयताद् / मय
माययतम् / मयतम्
माययत / मयत
ઉત્તમ
माययानि / मयानि
माययाव / मयाव
माययाम / मयाम
 

લોટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययताम् / मयताम्
माययेताम् / मयेताम्
माययन्ताम् / मयन्ताम्
મધ્યમ
माययस्व / मयस्व
माययेथाम् / मयेथाम्
माययध्वम् / मयध्वम्
ઉત્તમ
माययै / मयै
माययावहै / मयावहै
माययामहै / मयामहै
 

લઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययताम् / अमयताम्
अमाययन् / अमयन्
મધ્યમ
अमाययः / अमयः
अमाययतम् / अमयतम्
अमाययत / अमयत
ઉત્તમ
अमाययम् / अमयम्
अमाययाव / अमयाव
अमाययाम / अमयाम
 

લઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अमाययत / अमयत
अमाययेताम् / अमयेताम्
अमाययन्त / अमयन्त
મધ્યમ
अमाययथाः / अमयथाः
अमाययेथाम् / अमयेथाम्
अमाययध्वम् / अमयध्वम्
ઉત્તમ
अमायये / अमये
अमाययावहि / अमयावहि
अमाययामहि / अमयामहि
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययेत् / माययेद् / मयेत् / मयेद्
माययेताम् / मयेताम्
माययेयुः / मयेयुः
મધ્યમ
माययेः / मयेः
माययेतम् / मयेतम्
माययेत / मयेत
ઉત્તમ
माययेयम् / मयेयम्
माययेव / मयेव
माययेम / मयेम
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययेत / मयेत
माययेयाताम् / मयेयाताम्
माययेरन् / मयेरन्
મધ્યમ
माययेथाः / मयेथाः
माययेयाथाम् / मयेयाथाम्
माययेध्वम् / मयेध्वम्
ઉત્તમ
माययेय / मयेय
माययेवहि / मयेवहि
माययेमहि / मयेमहि
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माय्यात् / माय्याद् / मीयात् / मीयाद्
माय्यास्ताम् / मीयास्ताम्
माय्यासुः / मीयासुः
મધ્યમ
माय्याः / मीयाः
माय्यास्तम् / मीयास्तम्
माय्यास्त / मीयास्त
ઉત્તમ
माय्यासम् / मीयासम्
माय्यास्व / मीयास्व
माय्यास्म / मीयास्म
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
माययिषीष्ट / मयिषीष्ट
माययिषीयास्ताम् / मयिषीयास्ताम्
माययिषीरन् / मयिषीरन्
મધ્યમ
माययिषीष्ठाः / मयिषीष्ठाः
माययिषीयास्थाम् / मयिषीयास्थाम्
माययिषीढ्वम् / माययिषीध्वम् / मयिषीढ्वम् / मयिषीध्वम्
ઉત્તમ
माययिषीय / मयिषीय
माययिषीवहि / मयिषीवहि
माययिषीमहि / मयिषीमहि
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अमीमयत् / अमीमयद् / अमायीत् / अमायीद्
अमीमयताम् / अमायिष्टाम्
अमीमयन् / अमायिषुः
મધ્યમ
अमीमयः / अमायीः
अमीमयतम् / अमायिष्टम्
अमीमयत / अमायिष्ट
ઉત્તમ
अमीमयम् / अमायिषम्
अमीमयाव / अमायिष्व
अमीमयाम / अमायिष्म
 

લુઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अमीमयत / अमयिष्ट
अमीमयेताम् / अमयिषाताम्
अमीमयन्त / अमयिषत
મધ્યમ
अमीमयथाः / अमयिष्ठाः
अमीमयेथाम् / अमयिषाथाम्
अमीमयध्वम् / अमयिढ्वम् / अमयिध्वम्
ઉત્તમ
अमीमये / अमयिषि
अमीमयावहि / अमयिष्वहि
अमीमयामहि / अमयिष्महि
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अमाययिष्यत् / अमाययिष्यद् / अमयिष्यत् / अमयिष्यद्
अमाययिष्यताम् / अमयिष्यताम्
अमाययिष्यन् / अमयिष्यन्
મધ્યમ
अमाययिष्यः / अमयिष्यः
अमाययिष्यतम् / अमयिष्यतम्
अमाययिष्यत / अमयिष्यत
ઉત્તમ
अमाययिष्यम् / अमयिष्यम्
अमाययिष्याव / अमयिष्याव
अमाययिष्याम / अमयिष्याम
 

લૃઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अमाययिष्यत / अमयिष्यत
अमाययिष्येताम् / अमयिष्येताम्
अमाययिष्यन्त / अमयिष्यन्त
મધ્યમ
अमाययिष्यथाः / अमयिष्यथाः
अमाययिष्येथाम् / अमयिष्येथाम्
अमाययिष्यध्वम् / अमयिष्यध्वम्
ઉત્તમ
अमाययिष्ये / अमयिष्ये
अमाययिष्यावहि / अमयिष्यावहि
अमाययिष्यामहि / अमयिष्यामहि