मङ्क् + यङ्लुक् + णिच् + सन् ધાતુ રૂપ - मकिँ मण्डने - भ्वादिः - લોટ્ લકાર
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
मामङ्कयिषतात् / मामङ्कयिषताद् / मामङ्कयिषतु
मामङ्कयिषताम्
मामङ्कयिषन्तु
મધ્યમ
मामङ्कयिषतात् / मामङ्कयिषताद् / मामङ्कयिष
मामङ्कयिषतम्
मामङ्कयिषत
ઉત્તમ
मामङ्कयिषाणि
मामङ्कयिषाव
मामङ्कयिषाम
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
मामङ्कयिषताम्
मामङ्कयिषेताम्
मामङ्कयिषन्ताम्
મધ્યમ
मामङ्कयिषस्व
मामङ्कयिषेथाम्
मामङ्कयिषध्वम्
ઉત્તમ
मामङ्कयिषै
मामङ्कयिषावहै
मामङ्कयिषामहै
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
मामङ्कयिष्यताम्
मामङ्कयिष्येताम्
मामङ्कयिष्यन्ताम्
મધ્યમ
मामङ्कयिष्यस्व
मामङ्कयिष्येथाम्
मामङ्कयिष्यध्वम्
ઉત્તમ
मामङ्कयिष्यै
मामङ्कयिष्यावहै
मामङ्कयिष्यामहै
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો