भू ધાતુ રૂપ - કર્મણિ પ્રયોગ લૃટ્ લકાર આત્મને પદ

भू सत्तायाम् - भ्वादिः

 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
भाविष्यते / भविष्यते
भाविष्येते / भविष्येते
भाविष्यन्ते / भविष्यन्ते
મધ્યમ
भाविष्यसे / भविष्यसे
भाविष्येथे / भविष्येथे
भाविष्यध्वे / भविष्यध्वे
ઉત્તમ
भाविष्ये / भविष्ये
भाविष्यावहे / भविष्यावहे
भाविष्यामहे / भविष्यामहे