भू ધાતુ રૂપ - भू प्राप्तौ - चुरादिः - કર્તરિ પ્રયોગ


 
 

લટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयति / भवति
भावयतः / भवतः
भावयन्ति / भवन्ति
મધ્યમ
भावयसि / भवसि
भावयथः / भवथः
भावयथ / भवथ
ઉત્તમ
भावयामि / भवामि
भावयावः / भवावः
भावयामः / भवामः
 

લટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
મધ્યમ
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
ઉત્તમ
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

લિટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभाव
भावयाञ्चक्रतुः / भावयांचक्रतुः / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवतुः
भावयाञ्चक्रुः / भावयांचक्रुः / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुवुः
મધ્યમ
भावयाञ्चकर्थ / भावयांचकर्थ / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभविथ
भावयाञ्चक्रथुः / भावयांचक्रथुः / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवथुः
भावयाञ्चक्र / भावयांचक्र / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुव
ઉત્તમ
भावयाञ्चकर / भावयांचकर / भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभव / बभाव
भावयाञ्चकृव / भावयांचकृव / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविव
भावयाञ्चकृम / भावयांचकृम / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविम
 

લિટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
મધ્યમ
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
ઉત્તમ
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

લુટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
મધ્યમ
भावयितासि / भवितासि
भावयितास्थः / भवितास्थः
भावयितास्थ / भवितास्थ
ઉત્તમ
भावयितास्मि / भवितास्मि
भावयितास्वः / भवितास्वः
भावयितास्मः / भवितास्मः
 

લુટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
મધ્યમ
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
ઉત્તમ
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिष्यति / भविष्यति
भावयिष्यतः / भविष्यतः
भावयिष्यन्ति / भविष्यन्ति
મધ્યમ
भावयिष्यसि / भविष्यसि
भावयिष्यथः / भविष्यथः
भावयिष्यथ / भविष्यथ
ઉત્તમ
भावयिष्यामि / भविष्यामि
भावयिष्यावः / भविष्यावः
भावयिष्यामः / भविष्यामः
 

લૃટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
મધ્યમ
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
ઉત્તમ
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

લોટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु
भावयताम् / भवताम्
भावयन्तु / भवन्तु
મધ્યમ
भावयतात् / भावयताद् / भावय / भवतात् / भवताद् / भव
भावयतम् / भवतम्
भावयत / भवत
ઉત્તમ
भावयानि / भवानि
भावयाव / भवाव
भावयाम / भवाम
 

લોટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
મધ્યમ
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
ઉત્તમ
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

લઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अभावयत् / अभावयद् / अभवत् / अभवद्
अभावयताम् / अभवताम्
अभावयन् / अभवन्
મધ્યમ
अभावयः / अभवः
अभावयतम् / अभवतम्
अभावयत / अभवत
ઉત્તમ
अभावयम् / अभवम्
अभावयाव / अभवाव
अभावयाम / अभवाम
 

લઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
મધ્યમ
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
ઉત્તમ
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयेत् / भावयेद् / भवेत् / भवेद्
भावयेताम् / भवेताम्
भावयेयुः / भवेयुः
મધ્યમ
भावयेः / भवेः
भावयेतम् / भवेतम्
भावयेत / भवेत
ઉત્તમ
भावयेयम् / भवेयम्
भावयेव / भवेव
भावयेम / भवेम
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
મધ્યમ
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
ઉત્તમ
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भाव्यात् / भाव्याद् / भूयात् / भूयाद्
भाव्यास्ताम् / भूयास्ताम्
भाव्यासुः / भूयासुः
મધ્યમ
भाव्याः / भूयाः
भाव्यास्तम् / भूयास्तम्
भाव्यास्त / भूयास्त
ઉત્તમ
भाव्यासम् / भूयासम्
भाव्यास्व / भूयास्व
भाव्यास्म / भूयास्म
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
મધ્યમ
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
ઉત્તમ
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अबीभवत् / अबीभवद् / अभावीत् / अभावीद्
अबीभवताम् / अभाविष्टाम्
अबीभवन् / अभाविषुः
મધ્યમ
अबीभवः / अभावीः
अबीभवतम् / अभाविष्टम्
अबीभवत / अभाविष्ट
ઉત્તમ
अबीभवम् / अभाविषम्
अबीभवाव / अभाविष्व
अबीभवाम / अभाविष्म
 

લુઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
મધ્યમ
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
ઉત્તમ
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अभावयिष्यत् / अभावयिष्यद् / अभविष्यत् / अभविष्यद्
अभावयिष्यताम् / अभविष्यताम्
अभावयिष्यन् / अभविष्यन्
મધ્યમ
अभावयिष्यः / अभविष्यः
अभावयिष्यतम् / अभविष्यतम्
अभावयिष्यत / अभविष्यत
ઉત્તમ
अभावयिष्यम् / अभविष्यम्
अभावयिष्याव / अभविष्याव
अभावयिष्याम / अभविष्याम
 

લૃઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
મધ્યમ
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
ઉત્તમ
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि