बन्ध् ધાતુ રૂપ - बन्धँ संयमने इति चान्द्राः - चुरादिः - કર્તરિ પ્રયોગ પરસ્મૈ પદ


 
 

લટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्धयति
बन्धयतः
बन्धयन्ति
મધ્યમ
बन्धयसि
बन्धयथः
बन्धयथ
ઉત્તમ
बन्धयामि
बन्धयावः
बन्धयामः
 

લિટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चक्रतुः / बन्धयांचक्रतुः / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
बन्धयाञ्चक्रुः / बन्धयांचक्रुः / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
મધ્યમ
बन्धयाञ्चकर्थ / बन्धयांचकर्थ / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयाञ्चक्रथुः / बन्धयांचक्रथुः / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
बन्धयाञ्चक्र / बन्धयांचक्र / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
ઉત્તમ
बन्धयाञ्चकर / बन्धयांचकर / बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चकृव / बन्धयांचकृव / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
बन्धयाञ्चकृम / बन्धयांचकृम / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम
 

લુટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्धयिता
बन्धयितारौ
बन्धयितारः
મધ્યમ
बन्धयितासि
बन्धयितास्थः
बन्धयितास्थ
ઉત્તમ
बन्धयितास्मि
बन्धयितास्वः
बन्धयितास्मः
 

લૃટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्धयिष्यति
बन्धयिष्यतः
बन्धयिष्यन्ति
મધ્યમ
बन्धयिष्यसि
बन्धयिष्यथः
बन्धयिष्यथ
ઉત્તમ
बन्धयिष्यामि
बन्धयिष्यावः
बन्धयिष्यामः
 

લોટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्धयतात् / बन्धयताद् / बन्धयतु
बन्धयताम्
बन्धयन्तु
મધ્યમ
बन्धयतात् / बन्धयताद् / बन्धय
बन्धयतम्
बन्धयत
ઉત્તમ
बन्धयानि
बन्धयाव
बन्धयाम
 

લઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अबन्धयत् / अबन्धयद्
अबन्धयताम्
अबन्धयन्
મધ્યમ
अबन्धयः
अबन्धयतम्
अबन्धयत
ઉત્તમ
अबन्धयम्
अबन्धयाव
अबन्धयाम
 

વિધિલિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्धयेत् / बन्धयेद्
बन्धयेताम्
बन्धयेयुः
મધ્યમ
बन्धयेः
बन्धयेतम्
बन्धयेत
ઉત્તમ
बन्धयेयम्
बन्धयेव
बन्धयेम
 

આશીર્લિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
बन्ध्यात् / बन्ध्याद्
बन्ध्यास्ताम्
बन्ध्यासुः
મધ્યમ
बन्ध्याः
बन्ध्यास्तम्
बन्ध्यास्त
ઉત્તમ
बन्ध्यासम्
बन्ध्यास्व
बन्ध्यास्म
 

લુઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अबबन्धत् / अबबन्धद्
अबबन्धताम्
अबबन्धन्
મધ્યમ
अबबन्धः
अबबन्धतम्
अबबन्धत
ઉત્તમ
अबबन्धम्
अबबन्धाव
अबबन्धाम
 

લૃઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अबन्धयिष्यत् / अबन्धयिष्यद्
अबन्धयिष्यताम्
अबन्धयिष्यन्
મધ્યમ
अबन्धयिष्यः
अबन्धयिष्यतम्
अबन्धयिष्यत
ઉત્તમ
अबन्धयिष्यम्
अबन्धयिष्याव
अबन्धयिष्याम