बद् ધાતુ રૂપ - बदँ स्थैर्ये - भ्वादिः - કર્તરિ પ્રયોગ લુઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबादिष्टाम् / अबदिष्टाम्
अबादिषुः / अबदिषुः
મધ્યમ
अबादीः / अबदीः
अबादिष्टम् / अबदिष्टम्
अबादिष्ट / अबदिष्ट
ઉત્તમ
अबादिषम् / अबदिषम्
अबादिष्व / अबदिष्व
अबादिष्म / अबदिष्म