प्लु ધાતુ રૂપ - કર્મણિ પ્રયોગ લુઙ્ લકાર આત્મને પદ

प्लुङ् गतौ - भ्वादिः

 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अप्लावि
अप्लाविषाताम् / अप्लोषाताम्
अप्लाविषत / अप्लोषत
મધ્યમ
अप्लाविष्ठाः / अप्लोष्ठाः
अप्लाविषाथाम् / अप्लोषाथाम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लोढ्वम्
ઉત્તમ
अप्लाविषि / अप्लोषि
अप्लाविष्वहि / अप्लोष्वहि
अप्लाविष्महि / अप्लोष्महि