नन्द् + णिच् + सन् + णिच् ધાતુ રૂપ - લૃટ્ લકાર
टुनदिँ समृद्धौ - भ्वादिः
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
निनन्दयिषयिष्यति
निनन्दयिषयिष्यतः
निनन्दयिषयिष्यन्ति
મધ્યમ
निनन्दयिषयिष्यसि
निनन्दयिषयिष्यथः
निनन्दयिषयिष्यथ
ઉત્તમ
निनन्दयिषयिष्यामि
निनन्दयिषयिष्यावः
निनन्दयिषयिष्यामः
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
निनन्दयिषयिष्यते
निनन्दयिषयिष्येते
निनन्दयिषयिष्यन्ते
મધ્યમ
निनन्दयिषयिष्यसे
निनन्दयिषयिष्येथे
निनन्दयिषयिष्यध्वे
ઉત્તમ
निनन्दयिषयिष्ये
निनन्दयिषयिष्यावहे
निनन्दयिषयिष्यामहे
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
निनन्दयिषिष्यते / निनन्दयिषयिष्यते
निनन्दयिषिष्येते / निनन्दयिषयिष्येते
निनन्दयिषिष्यन्ते / निनन्दयिषयिष्यन्ते
મધ્યમ
निनन्दयिषिष्यसे / निनन्दयिषयिष्यसे
निनन्दयिषिष्येथे / निनन्दयिषयिष्येथे
निनन्दयिषिष्यध्वे / निनन्दयिषयिष्यध्वे
ઉત્તમ
निनन्दयिषिष्ये / निनन्दयिषयिष्ये
निनन्दयिषिष्यावहे / निनन्दयिषयिष्यावहे
निनन्दयिषिष्यामहे / निनन्दयिषयिष्यामहे
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો