दृश् ધાતુ રૂપ - લૃટ્ લકાર
दृशिँर् प्रेक्षणे - भ्वादिः
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
મધ્યમ
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
ઉત્તમ
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
दर्शिष्यते / द्रक्ष्यते
दर्शिष्येते / द्रक्ष्येते
दर्शिष्यन्ते / द्रक्ष्यन्ते
મધ્યમ
दर्शिष्यसे / द्रक्ष्यसे
दर्शिष्येथे / द्रक्ष्येथे
दर्शिष्यध्वे / द्रक्ष्यध्वे
ઉત્તમ
दर्शिष्ये / द्रक्ष्ये
दर्शिष्यावहे / द्रक्ष्यावहे
दर्शिष्यामहे / द्रक्ष्यामहे
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો