दृश् ધાતુ રૂપ - લૃઙ્ લકાર
दृशिँर् प्रेक्षणे - भ्वादिः
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अद्रक्ष्यत् / अद्रक्ष्यद्
अद्रक्ष्यताम्
अद्रक्ष्यन्
મધ્યમ
अद्रक्ष्यः
अद्रक्ष्यतम्
अद्रक्ष्यत
ઉત્તમ
अद्रक्ष्यम्
अद्रक्ष्याव
अद्रक्ष्याम
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अदर्शिष्यत / अद्रक्ष्यत
अदर्शिष्येताम् / अद्रक्ष्येताम्
अदर्शिष्यन्त / अद्रक्ष्यन्त
મધ્યમ
अदर्शिष्यथाः / अद्रक्ष्यथाः
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
ઉત્તમ
अदर्शिष्ये / अद्रक्ष्ये
अदर्शिष्यावहि / अद्रक्ष्यावहि
अदर्शिष्यामहि / अद्रक्ष्यामहि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો