दृश् ધાતુ રૂપ - લુઙ્ લકાર
दृशिँर् प्रेक्षणे - भ्वादिः
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
મધ્યમ
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
ઉત્તમ
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अदर्शि
अदर्शिषाताम् / अदृक्षाताम्
अदर्शिषत / अदृक्षत
મધ્યમ
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिढ्वम् / अदृड्ढ्वम्
ઉત્તમ
अदर्शिषि / अदृक्षि
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्महि / अदृक्ष्महि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો