दृश् ધાતુ રૂપ - આશીર્લિઙ્ લકાર
दृशिँर् प्रेक्षणे - भ्वादिः
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
दृश्यात् / दृश्याद्
दृश्यास्ताम्
दृश्यासुः
મધ્યમ
दृश्याः
दृश्यास्तम्
दृश्यास्त
ઉત્તમ
दृश्यासम्
दृश्यास्व
दृश्यास्म
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
दर्शिषीष्ट / दृक्षीष्ट
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
दर्शिषीरन् / दृक्षीरन्
મધ્યમ
दर्शिषीष्ठाः / दृक्षीष्ठाः
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
दर्शिषीध्वम् / दृक्षीध्वम्
ઉત્તમ
दर्शिषीय / दृक्षीय
दर्शिषीवहि / दृक्षीवहि
दर्शिषीमहि / दृक्षीमहि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો