ज्रि ધાતુ રૂપ - ज्रि वयोहानौ च - चुरादिः - કર્તરિ પ્રયોગ લૃટ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
ज्राययिष्यति / ज्रयिष्यति
ज्राययिष्यतः / ज्रयिष्यतः
ज्राययिष्यन्ति / ज्रयिष्यन्ति
મધ્યમ
ज्राययिष्यसि / ज्रयिष्यसि
ज्राययिष्यथः / ज्रयिष्यथः
ज्राययिष्यथ / ज्रयिष्यथ
ઉત્તમ
ज्राययिष्यामि / ज्रयिष्यामि
ज्राययिष्यावः / ज्रयिष्यावः
ज्राययिष्यामः / ज्रयिष्यामः