जॄ ધાતુ રૂપ - जॄ वयोहानौ - चुरादिः - કર્તરિ પ્રયોગ


 
 

લટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयति / जरति
जारयतः / जरतः
जारयन्ति / जरन्ति
મધ્યમ
जारयसि / जरसि
जारयथः / जरथः
जारयथ / जरथ
ઉત્તમ
जारयामि / जरामि
जारयावः / जरावः
जारयामः / जरामः
 

લટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयते / जरते
जारयेते / जरेते
जारयन्ते / जरन्ते
મધ્યમ
जारयसे / जरसे
जारयेथे / जरेथे
जारयध्वे / जरध्वे
ઉત્તમ
जारये / जरे
जारयावहे / जरावहे
जारयामहे / जरामहे
 

લિટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयाञ्चकार / जारयांचकार / जारयाम्बभूव / जारयांबभूव / जारयामास / जजार
जारयाञ्चक्रतुः / जारयांचक्रतुः / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेरतुः / जजरतुः
जारयाञ्चक्रुः / जारयांचक्रुः / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरुः / जजरुः
મધ્યમ
जारयाञ्चकर्थ / जारयांचकर्थ / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिथ / जजरिथ
जारयाञ्चक्रथुः / जारयांचक्रथुः / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेरथुः / जजरथुः
जारयाञ्चक्र / जारयांचक्र / जारयाम्बभूव / जारयांबभूव / जारयामास / जेर / जजर
ઉત્તમ
जारयाञ्चकर / जारयांचकर / जारयाञ्चकार / जारयांचकार / जारयाम्बभूव / जारयांबभूव / जारयामास / जजर / जजार
जारयाञ्चकृव / जारयांचकृव / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिव / जजरिव
जारयाञ्चकृम / जारयांचकृम / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिम / जजरिम
 

લિટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
મધ્યમ
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
ઉત્તમ
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
 

લુટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
મધ્યમ
जारयितासि / जरीतासि / जरितासि
जारयितास्थः / जरीतास्थः / जरितास्थः
जारयितास्थ / जरीतास्थ / जरितास्थ
ઉત્તમ
जारयितास्मि / जरीतास्मि / जरितास्मि
जारयितास्वः / जरीतास्वः / जरितास्वः
जारयितास्मः / जरीतास्मः / जरितास्मः
 

લુટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
મધ્યમ
जारयितासे / जरीतासे / जरितासे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
ઉત્તમ
जारयिताहे / जरीताहे / जरिताहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयितास्महे / जरीतास्महे / जरितास्महे
 

લૃટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयिष्यति / जरीष्यति / जरिष्यति
जारयिष्यतः / जरीष्यतः / जरिष्यतः
जारयिष्यन्ति / जरीष्यन्ति / जरिष्यन्ति
મધ્યમ
जारयिष्यसि / जरीष्यसि / जरिष्यसि
जारयिष्यथः / जरीष्यथः / जरिष्यथः
जारयिष्यथ / जरीष्यथ / जरिष्यथ
ઉત્તમ
जारयिष्यामि / जरीष्यामि / जरिष्यामि
जारयिष्यावः / जरीष्यावः / जरिष्यावः
जारयिष्यामः / जरीष्यामः / जरिष्यामः
 

લૃટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयिष्यते / जरीष्यते / जरिष्यते
जारयिष्येते / जरीष्येते / जरिष्येते
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
મધ્યમ
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
ઉત્તમ
जारयिष्ये / जरीष्ये / जरिष्ये
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
 

લોટ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयतात् / जारयताद् / जारयतु / जरतात् / जरताद् / जरतु
जारयताम् / जरताम्
जारयन्तु / जरन्तु
મધ્યમ
जारयतात् / जारयताद् / जारय / जरतात् / जरताद् / जर
जारयतम् / जरतम्
जारयत / जरत
ઉત્તમ
जारयाणि / जराणि
जारयाव / जराव
जारयाम / जराम
 

લોટ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयताम् / जरताम्
जारयेताम् / जरेताम्
जारयन्ताम् / जरन्ताम्
મધ્યમ
जारयस्व / जरस्व
जारयेथाम् / जरेथाम्
जारयध्वम् / जरध्वम्
ઉત્તમ
जारयै / जरै
जारयावहै / जरावहै
जारयामहै / जरामहै
 

લઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अजारयत् / अजारयद् / अजरत् / अजरद्
अजारयताम् / अजरताम्
अजारयन् / अजरन्
મધ્યમ
अजारयः / अजरः
अजारयतम् / अजरतम्
अजारयत / अजरत
ઉત્તમ
अजारयम् / अजरम्
अजारयाव / अजराव
अजारयाम / अजराम
 

લઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अजारयत / अजरत
अजारयेताम् / अजरेताम्
अजारयन्त / अजरन्त
મધ્યમ
अजारयथाः / अजरथाः
अजारयेथाम् / अजरेथाम्
अजारयध्वम् / अजरध्वम्
ઉત્તમ
अजारये / अजरे
अजारयावहि / अजरावहि
अजारयामहि / अजरामहि
 

વિધિલિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयेत् / जारयेद् / जरेत् / जरेद्
जारयेताम् / जरेताम्
जारयेयुः / जरेयुः
મધ્યમ
जारयेः / जरेः
जारयेतम् / जरेतम्
जारयेत / जरेत
ઉત્તમ
जारयेयम् / जरेयम्
जारयेव / जरेव
जारयेम / जरेम
 

વિધિલિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयेत / जरेत
जारयेयाताम् / जरेयाताम्
जारयेरन् / जरेरन्
મધ્યમ
जारयेथाः / जरेथाः
जारयेयाथाम् / जरेयाथाम्
जारयेध्वम् / जरेध्वम्
ઉત્તમ
जारयेय / जरेय
जारयेवहि / जरेवहि
जारयेमहि / जरेमहि
 

આશીર્લિઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जार्यात् / जार्याद् / जीर्यात् / जीर्याद्
जार्यास्ताम् / जीर्यास्ताम्
जार्यासुः / जीर्यासुः
મધ્યમ
जार्याः / जीर्याः
जार्यास्तम् / जीर्यास्तम्
जार्यास्त / जीर्यास्त
ઉત્તમ
जार्यासम् / जीर्यासम्
जार्यास्व / जीर्यास्व
जार्यास्म / जीर्यास्म
 

આશીર્લિઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
મધ્યમ
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
ઉત્તમ
जारयिषीय / जरिषीय / जीर्षीय
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
 

લુઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अजीजरत् / अजीजरद् / अजरत् / अजरद् / अजारीत् / अजारीद्
अजीजरताम् / अजरताम् / अजारिष्टाम्
अजीजरन् / अजरन् / अजारिषुः
મધ્યમ
अजीजरः / अजरः / अजारीः
अजीजरतम् / अजरतम् / अजारिष्टम्
अजीजरत / अजरत / अजारिष्ट
ઉત્તમ
अजीजरम् / अजरम् / अजारिषम्
अजीजराव / अजराव / अजारिष्व
अजीजराम / अजराम / अजारिष्म
 

લુઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
મધ્યમ
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
ઉત્તમ
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
 

લૃઙ્ લકાર પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अजारयिष्यत् / अजारयिष्यद् / अजरीष्यत् / अजरीष्यद् / अजरिष्यत् / अजरिष्यद्
अजारयिष्यताम् / अजरीष्यताम् / अजरिष्यताम्
अजारयिष्यन् / अजरीष्यन् / अजरिष्यन्
મધ્યમ
अजारयिष्यः / अजरीष्यः / अजरिष्यः
अजारयिष्यतम् / अजरीष्यतम् / अजरिष्यतम्
अजारयिष्यत / अजरीष्यत / अजरिष्यत
ઉત્તમ
अजारयिष्यम् / अजरीष्यम् / अजरिष्यम्
अजारयिष्याव / अजरीष्याव / अजरिष्याव
अजारयिष्याम / अजरीष्याम / अजरिष्याम
 

લૃઙ્ લકાર આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अजारयिष्यत / अजरीष्यत / अजरिष्यत
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
મધ્યમ
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
ઉત્તમ
अजारयिष्ये / अजरीष्ये / अजरिष्ये
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि