चि ધાતુ રૂપ - चिञ् चयने - चुरादिः - કર્તરિ પ્રયોગ પરસ્મૈ પદ


 
 

લટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
મધ્યમ
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
ઉત્તમ
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः
 

લિટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
મધ્યમ
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
ઉત્તમ
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

લુટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
મધ્યમ
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
ઉત્તમ
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः
 

લૃટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
મધ્યમ
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
ઉત્તમ
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः
 

લોટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
મધ્યમ
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
ઉત્તમ
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम
 

લઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
મધ્યમ
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
ઉત્તમ
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम
 

વિધિલિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
મધ્યમ
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
ઉત્તમ
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम
 

આશીર્લિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
મધ્યમ
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
ઉત્તમ
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म
 

લુઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचीचपताम् / अचीचयताम्
अचीचपन् / अचीचयन्
મધ્યમ
अचीचपः / अचीचयः
अचीचपतम् / अचीचयतम्
अचीचपत / अचीचयत
ઉત્તમ
अचीचपम् / अचीचयम्
अचीचपाव / अचीचयाव
अचीचपाम / अचीचयाम
 

લૃઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
મધ્યમ
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
ઉત્તમ
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम