गुह् ધાતુ રૂપ - गुहूँ संवरणे - भ्वादिः - કર્તરિ પ્રયોગ આશીર્લિઙ્ લકાર આત્મને પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
गूहिषीष्ट / घुक्षीष्ट
गूहिषीयास्ताम् / घुक्षीयास्ताम्
गूहिषीरन् / घुक्षीरन्
મધ્યમ
गूहिषीष्ठाः / घुक्षीष्ठाः
गूहिषीयास्थाम् / घुक्षीयास्थाम्
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
ઉત્તમ
गूहिषीय / घुक्षीय
गूहिषीवहि / घुक्षीवहि
गूहिषीमहि / घुक्षीमहि