गुप् ધાતુ રૂપ - કર્તરિ પ્રયોગ આશીર્લિઙ્ લકાર આત્મને પદ

गुपँ गोपने - भ्वादिः

 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
जुगुप्सिषीष्ट / गोपिषीष्ट
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
जुगुप्सिषीरन् / गोपिषीरन्
મધ્યમ
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
ઉત્તમ
जुगुप्सिषीय / गोपिषीय
जुगुप्सिषीवहि / गोपिषीवहि
जुगुप्सिषीमहि / गोपिषीमहि