गुप् ધાતુ રૂપ - गुपँ भाषार्थः - चुरादिः - કર્તરિ પ્રયોગ લુટ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
મધ્યમ
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
ઉત્તમ
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः