क्लिन्द् + यङ् + सन् + णिच् ધાતુ રૂપ - क्लिदिँ परिदेवने - भ्वादिः - લુટ્ લકાર
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
चेक्लिन्द्येषयिता
चेक्लिन्द्येषयितारौ
चेक्लिन्द्येषयितारः
મધ્યમ
चेक्लिन्द्येषयितासि
चेक्लिन्द्येषयितास्थः
चेक्लिन्द्येषयितास्थ
ઉત્તમ
चेक्लिन्द्येषयितास्मि
चेक्लिन्द्येषयितास्वः
चेक्लिन्द्येषयितास्मः
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
चेक्लिन्द्येषयिता
चेक्लिन्द्येषयितारौ
चेक्लिन्द्येषयितारः
મધ્યમ
चेक्लिन्द्येषयितासे
चेक्लिन्द्येषयितासाथे
चेक्लिन्द्येषयिताध्वे
ઉત્તમ
चेक्लिन्द्येषयिताहे
चेक्लिन्द्येषयितास्वहे
चेक्लिन्द्येषयितास्महे
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
चेक्लिन्द्येषिता / चेक्लिन्द्येषयिता
चेक्लिन्द्येषितारौ / चेक्लिन्द्येषयितारौ
चेक्लिन्द्येषितारः / चेक्लिन्द्येषयितारः
મધ્યમ
चेक्लिन्द्येषितासे / चेक्लिन्द्येषयितासे
चेक्लिन्द्येषितासाथे / चेक्लिन्द्येषयितासाथे
चेक्लिन्द्येषिताध्वे / चेक्लिन्द्येषयिताध्वे
ઉત્તમ
चेक्लिन्द्येषिताहे / चेक्लिन्द्येषयिताहे
चेक्लिन्द्येषितास्वहे / चेक्लिन्द्येषयितास्वहे
चेक्लिन्द्येषितास्महे / चेक्लिन्द्येषयितास्महे
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો