क्लन्द् ધાતુ રૂપ - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - કર્તરિ પ્રયોગ લૃઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्लन्दिष्यत् / अक्लन्दिष्यद्
अक्लन्दिष्यताम्
अक्लन्दिष्यन्
મધ્યમ
अक्लन्दिष्यः
अक्लन्दिष्यतम्
अक्लन्दिष्यत
ઉત્તમ
अक्लन्दिष्यम्
अक्लन्दिष्याव
अक्लन्दिष्याम