क्रन्द् ધાતુ રૂપ - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - કર્તરિ પ્રયોગ લૃઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्रन्दिष्यत् / अक्रन्दिष्यद्
अक्रन्दिष्यताम्
अक्रन्दिष्यन्
મધ્યમ
अक्रन्दिष्यः
अक्रन्दिष्यतम्
अक्रन्दिष्यत
ઉત્તમ
अक्रन्दिष्यम्
अक्रन्दिष्याव
अक्रन्दिष्याम