ओख् ધાતુ રૂપ - ओखृँ शोषणालमर्थ्योः - भ्वादिः - કર્મણિ પ્રયોગ લિટ્ લકાર આત્મને પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखाञ्चक्राते / ओखांचक्राते / ओखाम्बभूवाते / ओखांबभूवाते / ओखामासाते
ओखाञ्चक्रिरे / ओखांचक्रिरे / ओखाम्बभूविरे / ओखांबभूविरे / ओखामासिरे
મધ્યમ
ओखाञ्चकृषे / ओखांचकृषे / ओखाम्बभूविषे / ओखांबभूविषे / ओखामासिषे
ओखाञ्चक्राथे / ओखांचक्राथे / ओखाम्बभूवाथे / ओखांबभूवाथे / ओखामासाथे
ओखाञ्चकृढ्वे / ओखांचकृढ्वे / ओखाम्बभूविध्वे / ओखांबभूविध्वे / ओखाम्बभूविढ्वे / ओखांबभूविढ्वे / ओखामासिध्वे
ઉત્તમ
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखाञ्चकृवहे / ओखांचकृवहे / ओखाम्बभूविवहे / ओखांबभूविवहे / ओखामासिवहे
ओखाञ्चकृमहे / ओखांचकृमहे / ओखाम्बभूविमहे / ओखांबभूविमहे / ओखामासिमहे