ओख् ધાતુ રૂપ - ओखृँ शोषणालमर्थ्योः - भ्वादिः - કર્તરિ પ્રયોગ લિટ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
મધ્યમ
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
ઉત્તમ
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम