अभि + सम् + रभ् ધાતુ રૂપ - रभँ राभस्ये - भ्वादिः - લિટ્ લકાર
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अभिसंरेभे
अभिसंरेभाते
अभिसंरेभिरे
મધ્યમ
अभिसंरेभिषे
अभिसंरेभाथे
अभिसंरेभिध्वे
ઉત્તમ
अभिसंरेभे
अभिसंरेभिवहे
अभिसंरेभिमहे
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अभिसंरेभे
अभिसंरेभाते
अभिसंरेभिरे
મધ્યમ
अभिसंरेभिषे
अभिसंरेभाथे
अभिसंरेभिध्वे
ઉત્તમ
अभिसंरेभे
अभिसंरेभिवहे
अभिसंरेभिमहे
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्