अभि + आङ् + रभ् ધાતુ રૂપ - रभँ राभस्ये - भ्वादिः - લોટ્ લકાર
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अभ्यारभताम्
अभ्यारभेताम्
अभ्यारभन्ताम्
મધ્યમ
अभ्यारभस्व
अभ्यारभेथाम्
अभ्यारभध्वम्
ઉત્તમ
अभ्यारभै
अभ्यारभावहै
अभ्यारभामहै
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
अभ्यारभ्यताम्
अभ्यारभ्येताम्
अभ्यारभ्यन्ताम्
મધ્યમ
अभ्यारभ्यस्व
अभ्यारभ्येथाम्
अभ्यारभ्यध्वम्
ઉત્તમ
अभ्यारभ्यै
अभ्यारभ्यावहै
अभ्यारभ्यामहै
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्