अन्ध ધાતુ રૂપ - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - કર્તરિ પ્રયોગ લૃટ્ લકાર આત્મને પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अन्धयिष्यते / अन्धिष्यते
अन्धयिष्येते / अन्धिष्येते
अन्धयिष्यन्ते / अन्धिष्यन्ते
મધ્યમ
अन्धयिष्यसे / अन्धिष्यसे
अन्धयिष्येथे / अन्धिष्येथे
अन्धयिष्यध्वे / अन्धिष्यध्वे
ઉત્તમ
अन्धयिष्ये / अन्धिष्ये
अन्धयिष्यावहे / अन्धिष्यावहे
अन्धयिष्यामहे / अन्धिष्यामहे