हुड् - हुडृँ - गतौ भ्वादिः ના વિવિધ લકારાઓની સરખામણી


 
પ્રથમ  એકવચન
होडति
हुड्यते
जुहोड
जुहुडे
होडिता
होडिता
होडिष्यति
होडिष्यते
होडतात् / होडताद् / होडतु
हुड्यताम्
अहोडत् / अहोडद्
अहुड्यत
होडेत् / होडेद्
हुड्येत
हुड्यात् / हुड्याद्
होडिषीष्ट
अहोडीत् / अहोडीद्
अहोडि
अहोडिष्यत् / अहोडिष्यद्
अहोडिष्यत
પ્રથમ  દ્વિ વચન
होडतः
हुड्येते
जुहुडतुः
जुहुडाते
होडितारौ
होडितारौ
होडिष्यतः
होडिष्येते
होडताम्
हुड्येताम्
अहोडताम्
अहुड्येताम्
होडेताम्
हुड्येयाताम्
हुड्यास्ताम्
होडिषीयास्ताम्
अहोडिष्टाम्
अहोडिषाताम्
अहोडिष्यताम्
अहोडिष्येताम्
પ્રથમ  બહુવચન
होडन्ति
हुड्यन्ते
जुहुडुः
जुहुडिरे
होडितारः
होडितारः
होडिष्यन्ति
होडिष्यन्ते
होडन्तु
हुड्यन्ताम्
अहोडन्
अहुड्यन्त
होडेयुः
हुड्येरन्
हुड्यासुः
होडिषीरन्
अहोडिषुः
अहोडिषत
अहोडिष्यन्
अहोडिष्यन्त
મધ્યમ  એકવચન
होडसि
हुड्यसे
जुहोडिथ
जुहुडिषे
होडितासि
होडितासे
होडिष्यसि
होडिष्यसे
होडतात् / होडताद् / होड
हुड्यस्व
अहोडः
अहुड्यथाः
होडेः
हुड्येथाः
हुड्याः
होडिषीष्ठाः
अहोडीः
अहोडिष्ठाः
अहोडिष्यः
अहोडिष्यथाः
મધ્યમ  દ્વિ વચન
होडथः
हुड्येथे
जुहुडथुः
जुहुडाथे
होडितास्थः
होडितासाथे
होडिष्यथः
होडिष्येथे
होडतम्
हुड्येथाम्
अहोडतम्
अहुड्येथाम्
होडेतम्
हुड्येयाथाम्
हुड्यास्तम्
होडिषीयास्थाम्
अहोडिष्टम्
अहोडिषाथाम्
अहोडिष्यतम्
अहोडिष्येथाम्
મધ્યમ  બહુવચન
होडथ
हुड्यध्वे
जुहुड
जुहुडिध्वे
होडितास्थ
होडिताध्वे
होडिष्यथ
होडिष्यध्वे
होडत
हुड्यध्वम्
अहोडत
अहुड्यध्वम्
होडेत
हुड्येध्वम्
हुड्यास्त
होडिषीध्वम्
अहोडिष्ट
अहोडिढ्वम्
अहोडिष्यत
अहोडिष्यध्वम्
ઉત્તમ  એકવચન
होडामि
हुड्ये
जुहोड
जुहुडे
होडितास्मि
होडिताहे
होडिष्यामि
होडिष्ये
होडानि
हुड्यै
अहोडम्
अहुड्ये
होडेयम्
हुड्येय
हुड्यासम्
होडिषीय
अहोडिषम्
अहोडिषि
अहोडिष्यम्
अहोडिष्ये
ઉત્તમ  દ્વિ વચન
होडावः
हुड्यावहे
जुहुडिव
जुहुडिवहे
होडितास्वः
होडितास्वहे
होडिष्यावः
होडिष्यावहे
होडाव
हुड्यावहै
अहोडाव
अहुड्यावहि
होडेव
हुड्येवहि
हुड्यास्व
होडिषीवहि
अहोडिष्व
अहोडिष्वहि
अहोडिष्याव
अहोडिष्यावहि
ઉત્તમ  બહુવચન
होडामः
हुड्यामहे
जुहुडिम
जुहुडिमहे
होडितास्मः
होडितास्महे
होडिष्यामः
होडिष्यामहे
होडाम
हुड्यामहै
अहोडाम
अहुड्यामहि
होडेम
हुड्येमहि
हुड्यास्म
होडिषीमहि
अहोडिष्म
अहोडिष्महि
अहोडिष्याम
अहोडिष्यामहि
પ્રથમ પુરુષ  એકવચન
होडतात् / होडताद् / होडतु
अहोडत् / अहोडद्
हुड्यात् / हुड्याद्
अहोडीत् / अहोडीद्
अहोडिष्यत् / अहोडिष्यद्
પ્રથમા  દ્વિ વચન
अहोडिष्येताम्
પ્રથમા  બહુવચન
મધ્યમ પુરુષ  એકવચન
होडतात् / होडताद् / होड
મધ્યમ પુરુષ  દ્વિ વચન
अहोडिष्येथाम्
મધ્યમ પુરુષ  બહુવચન
अहोडिष्यध्वम्
ઉત્તમ પુરુષ  એકવચન
ઉત્તમ પુરુષ  દ્વિ વચન
ઉત્તમ પુરુષ  બહુવચન