हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः - કર્તરિ પ્રયોગ લઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
પ્રથમ પુરુષ  દ્વિ વચન
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
પ્રથમ પુરુષ  બહુવચન
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
મધ્યમ પુરુષ  એકવચન
अजुहोः
असुनोः
अदुनोः
अयुनाः
મધ્યમ પુરુષ  દ્વિ વચન
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
મધ્યમ પુરુષ  બહુવચન
अजुहुत
असुनुत
अदुनुत
अयुनीत
ઉત્તમ પુરુષ  એકવચન
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ઉત્તમ પુરુષ  દ્વિ વચન
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ઉત્તમ પુરુષ  બહુવચન
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
પ્રથમ પુરુષ  એકવચન
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
પ્રથમ પુરુષ  દ્વિ વચન
असुनुताम्
अदुनुताम्
अयुनीताम्
પ્રથમ પુરુષ  બહુવચન
असुन्वन्
अदुन्वन्
अयुनन्
મધ્યમ પુરુષ  એકવચન
असुनोः
अदुनोः
अयुनाः
મધ્યમ પુરુષ  દ્વિ વચન
असुनुतम्
अदुनुतम्
अयुनीतम्
મધ્યમ પુરુષ  બહુવચન
असुनुत
अदुनुत
अयुनीत
ઉત્તમ પુરુષ  એકવચન
असुनवम्
अदुनवम्
अयुनाम्
ઉત્તમ પુરુષ  દ્વિ વચન
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ઉત્તમ પુરુષ  બહુવચન
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम