स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके भ्वादिः - કર્તરિ પ્રયોગ લૃઙ્ લકાર આત્મને પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अस्वेदिष्यत
अमेदिष्यत
अवन्दिष्यत
अस्यन्दिष्यत / अस्यन्त्स्यत
अविजिष्यत
પ્રથમ પુરુષ  દ્વિ વચન
अस्वेदिष्येताम्
अमेदिष्येताम्
अवन्दिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अविजिष्येताम्
પ્રથમ પુરુષ  બહુવચન
अस्वेदिष्यन्त
अमेदिष्यन्त
अवन्दिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अविजिष्यन्त
મધ્યમ પુરુષ  એકવચન
अस्वेदिष्यथाः
अमेदिष्यथाः
अवन्दिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अविजिष्यथाः
મધ્યમ પુરુષ  દ્વિ વચન
अस्वेदिष्येथाम्
अमेदिष्येथाम्
अवन्दिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अविजिष्येथाम्
મધ્યમ પુરુષ  બહુવચન
अस्वेदिष्यध्वम्
अमेदिष्यध्वम्
अवन्दिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अविजिष्यध्वम्
ઉત્તમ પુરુષ  એકવચન
अस्वेदिष्ये
अमेदिष्ये
अवन्दिष्ये
अस्यन्दिष्ये / अस्यन्त्स्ये
अविजिष्ये
ઉત્તમ પુરુષ  દ્વિ વચન
अस्वेदिष्यावहि
अमेदिष्यावहि
अवन्दिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अविजिष्यावहि
ઉત્તમ પુરુષ  બહુવચન
अस्वेदिष्यामहि
अमेदिष्यामहि
अवन्दिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अविजिष्यामहि
પ્રથમ પુરુષ  એકવચન
अमेदिष्यत
अस्यन्दिष्यत / अस्यन्त्स्यत
अविजिष्यत
પ્રથમ પુરુષ  દ્વિ વચન
अमेदिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अविजिष्येताम्
પ્રથમ પુરુષ  બહુવચન
अमेदिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अविजिष्यन्त
મધ્યમ પુરુષ  એકવચન
अमेदिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अविजिष्यथाः
મધ્યમ પુરુષ  દ્વિ વચન
अमेदिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अविजिष्येथाम्
મધ્યમ પુરુષ  બહુવચન
अमेदिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अविजिष्यध्वम्
ઉત્તમ પુરુષ  એકવચન
अमेदिष्ये
अस्यन्दिष्ये / अस्यन्त्स्ये
अविजिष्ये
ઉત્તમ પુરુષ  દ્વિ વચન
अमेदिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अविजिष्यावहि
ઉત્તમ પુરુષ  બહુવચન
अमेदिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अविजिष्यामहि