व्ये - व्येञ् संवरणे भ्वादिः - કર્તરિ પ્રયોગ આશીર્લિઙ્ લકાર આત્મને પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
व्येषीष्ट / व्यासीष्ट
वासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
પ્રથમ પુરુષ  દ્વિ વચન
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
પ્રથમ પુરુષ  બહુવચન
व्येषीरन् / व्यासीरन्
वासीरन्
ह्वेषीरन् / ह्वासीरन्
મધ્યમ પુરુષ  એકવચન
व्येषीष्ठाः / व्यासीष्ठाः
वासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
મધ્યમ પુરુષ  દ્વિ વચન
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
મધ્યમ પુરુષ  બહુવચન
व्येषीढ्वम् / व्यासीध्वम्
वासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
ઉત્તમ પુરુષ  એકવચન
व्येषीय / व्यासीय
वासीय
ह्वेषीय / ह्वासीय
ઉત્તમ પુરુષ  દ્વિ વચન
व्येषीवहि / व्यासीवहि
वासीवहि
ह्वेषीवहि / ह्वासीवहि
ઉત્તમ પુરુષ  બહુવચન
व्येषीमहि / व्यासीमहि
वासीमहि
ह्वेषीमहि / ह्वासीमहि
પ્રથમ પુરુષ  એકવચન
व्येषीष्ट / व्यासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
પ્રથમ પુરુષ  દ્વિ વચન
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
પ્રથમ પુરુષ  બહુવચન
व्येषीरन् / व्यासीरन्
ह्वेषीरन् / ह्वासीरन्
મધ્યમ પુરુષ  એકવચન
व्येषीष्ठाः / व्यासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
મધ્યમ પુરુષ  દ્વિ વચન
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
મધ્યમ પુરુષ  બહુવચન
व्येषीढ्वम् / व्यासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
ઉત્તમ પુરુષ  એકવચન
व्येषीय / व्यासीय
ह्वेषीय / ह्वासीय
ઉત્તમ પુરુષ  દ્વિ વચન
व्येषीवहि / व्यासीवहि
ह्वेषीवहि / ह्वासीवहि
ઉત્તમ પુરુષ  બહુવચન
व्येषीमहि / व्यासीमहि
ह्वेषीमहि / ह्वासीमहि