व्यच् - व्यचँ व्याजीकरणे तुदादिः - કર્તરિ પ્રયોગ લઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
પ્રથમ પુરુષ  દ્વિ વચન
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
પ્રથમ પુરુષ  બહુવચન
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
મધ્યમ પુરુષ  એકવચન
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
મધ્યમ પુરુષ  દ્વિ વચન
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
મધ્યમ પુરુષ  બહુવચન
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
ઉત્તમ પુરુષ  એકવચન
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
ઉત્તમ પુરુષ  દ્વિ વચન
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
ઉત્તમ પુરુષ  બહુવચન
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
પ્રથમ પુરુષ  એકવચન
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
પ્રથમ પુરુષ  દ્વિ વચન
अपचताम्
अवक्ताम्
अविङ्क्ताम्
પ્રથમ પુરુષ  બહુવચન
अपचन्
મધ્યમ પુરુષ  એકવચન
अवक् / अवग्
अविनक् / अविनग्
મધ્યમ પુરુષ  દ્વિ વચન
अपचतम्
अविङ्क्तम्
મધ્યમ પુરુષ  બહુવચન
ઉત્તમ પુરુષ  એકવચન
अपचम्
ઉત્તમ પુરુષ  દ્વિ વચન
अपचाव
ઉત્તમ પુરુષ  બહુવચન
अपचाम