वा - वा गतिगन्धनयोः अदादिः - કર્તરિ પ્રયોગ વિધિલિઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
પ્રથમ પુરુષ  દ્વિ વચન
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
પ્રથમ પુરુષ  બહુવચન
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
મધ્યમ પુરુષ  એકવચન
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
મધ્યમ પુરુષ  દ્વિ વચન
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
મધ્યમ પુરુષ  બહુવચન
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ઉત્તમ પુરુષ  એકવચન
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ઉત્તમ પુરુષ  દ્વિ વચન
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ઉત્તમ પુરુષ  બહુવચન
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
પ્રથમ પુરુષ  એકવચન
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
પ્રથમ પુરુષ  દ્વિ વચન
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
પ્રથમ પુરુષ  બહુવચન
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
મધ્યમ પુરુષ  એકવચન
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
મધ્યમ પુરુષ  દ્વિ વચન
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
મધ્યમ પુરુષ  બહુવચન
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ઉત્તમ પુરુષ  એકવચન
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ઉત્તમ પુરુષ  દ્વિ વચન
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ઉત્તમ પુરુષ  બહુવચન
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम