मुद् - मुदँ संसर्गे चुरादिः - કર્તરિ પ્રયોગ વિધિલિઙ્ લકાર આત્મને પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
मोदयेत
मोदेत
तुदेत
भिन्दीत
वन्देत
ऊर्देत
मेदेत
क्रन्देत
પ્રથમ પુરુષ  દ્વિ વચન
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
वन्देयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
પ્રથમ પુરુષ  બહુવચન
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
वन्देरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
મધ્યમ પુરુષ  એકવચન
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
वन्देथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
મધ્યમ પુરુષ  દ્વિ વચન
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
वन्देयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
મધ્યમ પુરુષ  બહુવચન
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
वन्देध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
ઉત્તમ પુરુષ  એકવચન
मोदयेय
मोदेय
तुदेय
भिन्दीय
वन्देय
ऊर्देय
मेदेय
क्रन्देय
ઉત્તમ પુરુષ  દ્વિ વચન
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
वन्देवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
ઉત્તમ પુરુષ  બહુવચન
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि
वन्देमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
પ્રથમ પુરુષ  એકવચન
પ્રથમ પુરુષ  દ્વિ વચન
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
मेदेयाताम्
પ્રથમ પુરુષ  બહુવચન
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
મધ્યમ પુરુષ  એકવચન
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
મધ્યમ પુરુષ  દ્વિ વચન
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मेदेयाथाम्
મધ્યમ પુરુષ  બહુવચન
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
मेदेध्वम्
ઉત્તમ પુરુષ  એકવચન
ઉત્તમ પુરુષ  દ્વિ વચન
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
ઉત્તમ પુરુષ  બહુવચન
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि