भ्रम् - भ्रमुँ चलने भ्वादिः - કર્તરિ પ્રયોગ લઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
પ્રથમ પુરુષ  દ્વિ વચન
अभ्राम्यताम् / अभ्रमताम्
अचम्नुताम्
પ્રથમ પુરુષ  બહુવચન
अभ्राम्यन् / अभ्रमन्
अचम्नुवन्
મધ્યમ પુરુષ  એકવચન
अभ्राम्यः / अभ्रमः
अचम्नोः
મધ્યમ પુરુષ  દ્વિ વચન
अभ्राम्यतम् / अभ्रमतम्
अचम्नुतम्
મધ્યમ પુરુષ  બહુવચન
अभ्राम्यत / अभ्रमत
अचम्नुत
ઉત્તમ પુરુષ  એકવચન
अभ्राम्यम् / अभ्रमम्
अचम्नवम्
ઉત્તમ પુરુષ  દ્વિ વચન
अभ्राम्याव / अभ्रमाव
अचम्नुव
ઉત્તમ પુરુષ  બહુવચન
अभ्राम्याम / अभ्रमाम
अचम्नुम
પ્રથમ પુરુષ  એકવચન
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
પ્રથમ પુરુષ  દ્વિ વચન
अभ्राम्यताम् / अभ्रमताम्
પ્રથમ પુરુષ  બહુવચન
अभ्राम्यन् / अभ्रमन्
મધ્યમ પુરુષ  એકવચન
अभ्राम्यः / अभ्रमः
મધ્યમ પુરુષ  દ્વિ વચન
अभ्राम्यतम् / अभ्रमतम्
મધ્યમ પુરુષ  બહુવચન
अभ्राम्यत / अभ्रमत
ઉત્તમ પુરુષ  એકવચન
अभ्राम्यम् / अभ्रमम्
ઉત્તમ પુરુષ  દ્વિ વચન
अभ्राम्याव / अभ्रमाव
ઉત્તમ પુરુષ  બહુવચન
अभ्राम्याम / अभ्रमाम