बुध् - बुधँ अवगमने दिवादिः - કર્તરિ પ્રયોગ આશીર્લિઙ્ લકાર આત્મને પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
भुत्सीष्ट
युत्सीष्ट
बाधिषीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
પ્રથમ પુરુષ  દ્વિ વચન
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
પ્રથમ પુરુષ  બહુવચન
भुत्सीरन्
युत्सीरन्
बाधिषीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
મધ્યમ પુરુષ  એકવચન
भुत्सीष्ठाः
युत्सीष्ठाः
बाधिषीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
મધ્યમ પુરુષ  દ્વિ વચન
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
મધ્યમ પુરુષ  બહુવચન
भुत्सीध्वम्
युत्सीध्वम्
बाधिषीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ઉત્તમ પુરુષ  એકવચન
भुत्सीय
युत्सीय
बाधिषीय
एधिषीय
चोरयिषीय
मोदिषीय
गुरिषीय
ઉત્તમ પુરુષ  દ્વિ વચન
भुत्सीवहि
युत्सीवहि
बाधिषीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ઉત્તમ પુરુષ  બહુવચન
भुत्सीमहि
युत्सीमहि
बाधिषीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि
પ્રથમ પુરુષ  એકવચન
भुत्सीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
પ્રથમ પુરુષ  દ્વિ વચન
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
પ્રથમ પુરુષ  બહુવચન
भुत्सीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
મધ્યમ પુરુષ  એકવચન
भुत्सीष्ठाः
युत्सीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
મધ્યમ પુરુષ  દ્વિ વચન
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
મધ્યમ પુરુષ  બહુવચન
भुत्सीध्वम्
युत्सीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ઉત્તમ પુરુષ  એકવચન
भुत्सीय
चोरयिषीय
मोदिषीय
ઉત્તમ પુરુષ  દ્વિ વચન
भुत्सीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ઉત્તમ પુરુષ  બહુવચન
भुत्सीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि