नद् - णदँ - अव्यक्ते शब्दे भ्वादिः ના વિવિધ લકારાઓની સરખામણી


 
પ્રથમ  એકવચન
नदति
नद्यते
ननाद
नेदे
नदिता
नदिता
नदिष्यति
नदिष्यते
नदतात् / नदताद् / नदतु
नद्यताम्
अनदत् / अनदद्
अनद्यत
नदेत् / नदेद्
नद्येत
नद्यात् / नद्याद्
नदिषीष्ट
अनादीत् / अनादीद् / अनदीत् / अनदीद्
अनादि
अनदिष्यत् / अनदिष्यद्
अनदिष्यत
પ્રથમ  દ્વિ વચન
नदतः
नद्येते
नेदतुः
नेदाते
नदितारौ
नदितारौ
नदिष्यतः
नदिष्येते
नदताम्
नद्येताम्
अनदताम्
अनद्येताम्
नदेताम्
नद्येयाताम्
नद्यास्ताम्
नदिषीयास्ताम्
अनादिष्टाम् / अनदिष्टाम्
अनदिषाताम्
अनदिष्यताम्
अनदिष्येताम्
પ્રથમ  બહુવચન
नदन्ति
नद्यन्ते
नेदुः
नेदिरे
नदितारः
नदितारः
नदिष्यन्ति
नदिष्यन्ते
नदन्तु
नद्यन्ताम्
अनदन्
अनद्यन्त
नदेयुः
नद्येरन्
नद्यासुः
नदिषीरन्
अनादिषुः / अनदिषुः
अनदिषत
अनदिष्यन्
अनदिष्यन्त
મધ્યમ  એકવચન
नदसि
नद्यसे
नेदिथ
नेदिषे
नदितासि
नदितासे
नदिष्यसि
नदिष्यसे
नदतात् / नदताद् / नद
नद्यस्व
अनदः
अनद्यथाः
नदेः
नद्येथाः
नद्याः
नदिषीष्ठाः
अनादीः / अनदीः
अनदिष्ठाः
अनदिष्यः
अनदिष्यथाः
મધ્યમ  દ્વિ વચન
नदथः
नद्येथे
नेदथुः
नेदाथे
नदितास्थः
नदितासाथे
नदिष्यथः
नदिष्येथे
नदतम्
नद्येथाम्
अनदतम्
अनद्येथाम्
नदेतम्
नद्येयाथाम्
नद्यास्तम्
नदिषीयास्थाम्
अनादिष्टम् / अनदिष्टम्
अनदिषाथाम्
अनदिष्यतम्
अनदिष्येथाम्
મધ્યમ  બહુવચન
नदथ
नद्यध्वे
नेद
नेदिध्वे
नदितास्थ
नदिताध्वे
नदिष्यथ
नदिष्यध्वे
नदत
नद्यध्वम्
अनदत
अनद्यध्वम्
नदेत
नद्येध्वम्
नद्यास्त
नदिषीध्वम्
अनादिष्ट / अनदिष्ट
अनदिढ्वम्
अनदिष्यत
अनदिष्यध्वम्
ઉત્તમ  એકવચન
नदामि
नद्ये
ननद / ननाद
नेदे
नदितास्मि
नदिताहे
नदिष्यामि
नदिष्ये
नदानि
नद्यै
अनदम्
अनद्ये
नदेयम्
नद्येय
नद्यासम्
नदिषीय
अनादिषम् / अनदिषम्
अनदिषि
अनदिष्यम्
अनदिष्ये
ઉત્તમ  દ્વિ વચન
नदावः
नद्यावहे
नेदिव
नेदिवहे
नदितास्वः
नदितास्वहे
नदिष्यावः
नदिष्यावहे
नदाव
नद्यावहै
अनदाव
अनद्यावहि
नदेव
नद्येवहि
नद्यास्व
नदिषीवहि
अनादिष्व / अनदिष्व
अनदिष्वहि
अनदिष्याव
अनदिष्यावहि
ઉત્તમ  બહુવચન
नदामः
नद्यामहे
नेदिम
नेदिमहे
नदितास्मः
नदितास्महे
नदिष्यामः
नदिष्यामहे
नदाम
नद्यामहै
अनदाम
अनद्यामहि
नदेम
नद्येमहि
नद्यास्म
नदिषीमहि
अनादिष्म / अनदिष्म
अनदिष्महि
अनदिष्याम
अनदिष्यामहि
પ્રથમ પુરુષ  એકવચન
नदतात् / नदताद् / नदतु
अनदत् / अनदद्
नद्यात् / नद्याद्
अनादीत् / अनादीद् / अनदीत् / अनदीद्
अनदिष्यत् / अनदिष्यद्
પ્રથમા  દ્વિ વચન
अनद्येताम्
अनादिष्टाम् / अनदिष्टाम्
अनदिष्यताम्
अनदिष्येताम्
પ્રથમા  બહુવચન
अनादिषुः / अनदिषुः
મધ્યમ પુરુષ  એકવચન
नदतात् / नदताद् / नद
अनादीः / अनदीः
મધ્યમ પુરુષ  દ્વિ વચન
अनद्येथाम्
अनादिष्टम् / अनदिष्टम्
अनदिष्येथाम्
મધ્યમ પુરુષ  બહુવચન
अनद्यध्वम्
अनादिष्ट / अनदिष्ट
अनदिष्यध्वम्
ઉત્તમ પુરુષ  એકવચન
अनादिषम् / अनदिषम्
ઉત્તમ પુરુષ  દ્વિ વચન
अनादिष्व / अनदिष्व
अनदिष्यावहि
ઉત્તમ પુરુષ  બહુવચન
अनादिष्म / अनदिष्म
अनदिष्यामहि