ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः - કર્તરિ પ્રયોગ લોટ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
પ્રથમ પુરુષ  દ્વિ વચન
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
પ્રથમ પુરુષ  બહુવચન
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
મધ્યમ પુરુષ  એકવચન
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
મધ્યમ પુરુષ  દ્વિ વચન
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
મધ્યમ પુરુષ  બહુવચન
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
ઉત્તમ પુરુષ  એકવચન
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ઉત્તમ પુરુષ  દ્વિ વચન
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
ઉત્તમ પુરુષ  બહુવચન
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
પ્રથમ પુરુષ  એકવચન
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
પ્રથમ પુરુષ  દ્વિ વચન
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
પ્રથમ પુરુષ  બહુવચન
ज्ञपयन्तु / ज्ञापयन्तु
મધ્યમ પુરુષ  એકવચન
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
મધ્યમ પુરુષ  દ્વિ વચન
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
મધ્યમ પુરુષ  બહુવચન
ज्ञपयत / ज्ञापयत
ઉત્તમ પુરુષ  એકવચન
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ઉત્તમ પુરુષ  દ્વિ વચન
ज्ञपयाव / ज्ञापयाव
ઉત્તમ પુરુષ  બહુવચન
ज्ञपयाम / ज्ञापयाम