धिष् - धिषँ शब्दे जुहोत्यादिः - કર્તરિ પ્રયોગ વિધિલિઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
પ્રથમ પુરુષ  દ્વિ વચન
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
પ્રથમ પુરુષ  બહુવચન
दिधिष्युः
पिंष्युः
विष्णीयुः
मुष्णीयुः
મધ્યમ પુરુષ  એકવચન
दिधिष्याः
पिंष्याः
विष्णीयाः
मुष्णीयाः
મધ્યમ પુરુષ  દ્વિ વચન
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
મધ્યમ પુરુષ  બહુવચન
दिधिष्यात
पिंष्यात
विष्णीयात
मुष्णीयात
ઉત્તમ પુરુષ  એકવચન
दिधिष्याम्
पिंष्याम्
विष्णीयाम्
मुष्णीयाम्
ઉત્તમ પુરુષ  દ્વિ વચન
दिधिष्याव
पिंष्याव
विष्णीयाव
मुष्णीयाव
ઉત્તમ પુરુષ  બહુવચન
दिधिष्याम
पिंष्याम
विष्णीयाम
मुष्णीयाम
પ્રથમ પુરુષ  એકવચન
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
પ્રથમ પુરુષ  દ્વિ વચન
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
પ્રથમ પુરુષ  બહુવચન
दिधिष्युः
विष्णीयुः
मुष्णीयुः
મધ્યમ પુરુષ  એકવચન
दिधिष्याः
विष्णीयाः
मुष्णीयाः
મધ્યમ પુરુષ  દ્વિ વચન
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
મધ્યમ પુરુષ  બહુવચન
दिधिष्यात
विष्णीयात
मुष्णीयात
ઉત્તમ પુરુષ  એકવચન
दिधिष्याम्
विष्णीयाम्
मुष्णीयाम्
ઉત્તમ પુરુષ  દ્વિ વચન
दिधिष्याव
विष्णीयाव
मुष्णीयाव
ઉત્તમ પુરુષ  બહુવચન
दिधिष्याम
विष्णीयाम
मुष्णीयाम