दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः - કર્તરિ પ્રયોગ લટ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
दलयति / दालयति / दलति
चलति
પ્રથમ પુરુષ  દ્વિ વચન
दलयतः / दालयतः / दलतः
चलतः
પ્રથમ પુરુષ  બહુવચન
दलयन्ति / दालयन्ति / दलन्ति
चलन्ति
મધ્યમ પુરુષ  એકવચન
दलयसि / दालयसि / दलसि
चलसि
મધ્યમ પુરુષ  દ્વિ વચન
दलयथः / दालयथः / दलथः
चलथः
મધ્યમ પુરુષ  બહુવચન
दलयथ / दालयथ / दलथ
चलथ
ઉત્તમ પુરુષ  એકવચન
दलयामि / दालयामि / दलामि
चलामि
ઉત્તમ પુરુષ  દ્વિ વચન
दलयावः / दालयावः / दलावः
चलावः
ઉત્તમ પુરુષ  બહુવચન
दलयामः / दालयामः / दलामः
चलामः
પ્રથમ પુરુષ  એકવચન
दलयति / दालयति / दलति
પ્રથમ પુરુષ  દ્વિ વચન
दलयतः / दालयतः / दलतः
પ્રથમ પુરુષ  બહુવચન
दलयन्ति / दालयन्ति / दलन्ति
મધ્યમ પુરુષ  એકવચન
दलयसि / दालयसि / दलसि
મધ્યમ પુરુષ  દ્વિ વચન
दलयथः / दालयथः / दलथः
મધ્યમ પુરુષ  બહુવચન
दलयथ / दालयथ / दलथ
ઉત્તમ પુરુષ  એકવચન
दलयामि / दालयामि / दलामि
ઉત્તમ પુરુષ  દ્વિ વચન
दलयावः / दालयावः / दलावः
ઉત્તમ પુરુષ  બહુવચન
दलयामः / दालयामः / दलामः