त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - કર્તરિ પ્રયોગ લુટ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
त्रन्दिता
क्लेदिता / क्लेत्ता
वदिता
પ્રથમ પુરુષ  દ્વિ વચન
त्रन्दितारौ
क्लेदितारौ / क्लेत्तारौ
वदितारौ
પ્રથમ પુરુષ  બહુવચન
त्रन्दितारः
क्लेदितारः / क्लेत्तारः
वदितारः
મધ્યમ પુરુષ  એકવચન
त्रन्दितासि
क्लेदितासि / क्लेत्तासि
वदितासि
મધ્યમ પુરુષ  દ્વિ વચન
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
वदितास्थः
મધ્યમ પુરુષ  બહુવચન
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
वदितास्थ
ઉત્તમ પુરુષ  એકવચન
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
वदितास्मि
ઉત્તમ પુરુષ  દ્વિ વચન
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
वदितास्वः
ઉત્તમ પુરુષ  બહુવચન
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः
वदितास्मः
પ્રથમ પુરુષ  એકવચન
क्लेदिता / क्लेत्ता
પ્રથમ પુરુષ  દ્વિ વચન
क्लेदितारौ / क्लेत्तारौ
પ્રથમ પુરુષ  બહુવચન
क्लेदितारः / क्लेत्तारः
મધ્યમ પુરુષ  એકવચન
क्लेदितासि / क्लेत्तासि
મધ્યમ પુરુષ  દ્વિ વચન
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
મધ્યમ પુરુષ  બહુવચન
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
ઉત્તમ પુરુષ  એકવચન
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
ઉત્તમ પુરુષ  દ્વિ વચન
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
ઉત્તમ પુરુષ  બહુવચન
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः