तुद् - तुदँ व्यथने तुदादिः - કર્તરિ પ્રયોગ લઙ્ લકાર આત્મને પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
પ્રથમ પુરુષ  દ્વિ વચન
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
પ્રથમ પુરુષ  બહુવચન
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
મધ્યમ પુરુષ  એકવચન
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
મધ્યમ પુરુષ  દ્વિ વચન
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
મધ્યમ પુરુષ  બહુવચન
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
ઉત્તમ પુરુષ  એકવચન
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
ઉત્તમ પુરુષ  દ્વિ વચન
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
ઉત્તમ પુરુષ  બહુવચન
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
પ્રથમ પુરુષ  એકવચન
अभिन्त / अभिन्त्त
પ્રથમ પુરુષ  દ્વિ વચન
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
પ્રથમ પુરુષ  બહુવચન
अतुदन्त
अमोदन्त
મધ્યમ પુરુષ  એકવચન
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
મધ્યમ પુરુષ  દ્વિ વચન
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
મધ્યમ પુરુષ  બહુવચન
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
ઉત્તમ પુરુષ  એકવચન
ઉત્તમ પુરુષ  દ્વિ વચન
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
ઉત્તમ પુરુષ  બહુવચન
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि