चि - चि भाषार्थः च चुरादिः - કર્તરિ પ્રયોગ વિધિલિઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
પ્રથમ પુરુષ  દ્વિ વચન
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
પ્રથમ પુરુષ  બહુવચન
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
મધ્યમ પુરુષ  એકવચન
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
મધ્યમ પુરુષ  દ્વિ વચન
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
મધ્યમ પુરુષ  બહુવચન
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
ઉત્તમ પુરુષ  એકવચન
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
ઉત્તમ પુરુષ  દ્વિ વચન
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
ઉત્તમ પુરુષ  બહુવચન
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
પ્રથમ પુરુષ  એકવચન
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
પ્રથમ પુરુષ  દ્વિ વચન
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
પ્રથમ પુરુષ  બહુવચન
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
મધ્યમ પુરુષ  એકવચન
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
મધ્યમ પુરુષ  દ્વિ વચન
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
મધ્યમ પુરુષ  બહુવચન
चापयेत / चाययेत / चयेत
जयेत
चिकियात
ઉત્તમ પુરુષ  એકવચન
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
ઉત્તમ પુરુષ  દ્વિ વચન
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
ઉત્તમ પુરુષ  બહુવચન
चापयेम / चाययेम / चयेम
जयेम
चिकियाम