घुष् - घुषिँर् - अविशब्दने शब्द इत्यन्ये पेठुः भ्वादिः ના વિવિધ લકારાઓની સરખામણી


 
પ્રથમ  એકવચન
घोषति
घुष्यते
जुघोष
जुघुषे
घोषिता
घोषिता
घोषिष्यति
घोषिष्यते
घोषतात् / घोषताद् / घोषतु
घुष्यताम्
अघोषत् / अघोषद्
अघुष्यत
घोषेत् / घोषेद्
घुष्येत
घुष्यात् / घुष्याद्
घोषिषीष्ट
अघुषत् / अघुषद् / अघोषीत् / अघोषीद्
अघोषि
अघोषिष्यत् / अघोषिष्यद्
अघोषिष्यत
પ્રથમ  દ્વિ વચન
घोषतः
घुष्येते
जुघुषतुः
जुघुषाते
घोषितारौ
घोषितारौ
घोषिष्यतः
घोषिष्येते
घोषताम्
घुष्येताम्
अघोषताम्
अघुष्येताम्
घोषेताम्
घुष्येयाताम्
घुष्यास्ताम्
घोषिषीयास्ताम्
अघुषताम् / अघोषिष्टाम्
अघोषिषाताम्
अघोषिष्यताम्
अघोषिष्येताम्
પ્રથમ  બહુવચન
घोषन्ति
घुष्यन्ते
जुघुषुः
जुघुषिरे
घोषितारः
घोषितारः
घोषिष्यन्ति
घोषिष्यन्ते
घोषन्तु
घुष्यन्ताम्
अघोषन्
अघुष्यन्त
घोषेयुः
घुष्येरन्
घुष्यासुः
घोषिषीरन्
अघुषन् / अघोषिषुः
अघोषिषत
अघोषिष्यन्
अघोषिष्यन्त
મધ્યમ  એકવચન
घोषसि
घुष्यसे
जुघोषिथ
जुघुषिषे
घोषितासि
घोषितासे
घोषिष्यसि
घोषिष्यसे
घोषतात् / घोषताद् / घोष
घुष्यस्व
अघोषः
अघुष्यथाः
घोषेः
घुष्येथाः
घुष्याः
घोषिषीष्ठाः
अघुषः / अघोषीः
अघोषिष्ठाः
अघोषिष्यः
अघोषिष्यथाः
મધ્યમ  દ્વિ વચન
घोषथः
घुष्येथे
जुघुषथुः
जुघुषाथे
घोषितास्थः
घोषितासाथे
घोषिष्यथः
घोषिष्येथे
घोषतम्
घुष्येथाम्
अघोषतम्
अघुष्येथाम्
घोषेतम्
घुष्येयाथाम्
घुष्यास्तम्
घोषिषीयास्थाम्
अघुषतम् / अघोषिष्टम्
अघोषिषाथाम्
अघोषिष्यतम्
अघोषिष्येथाम्
મધ્યમ  બહુવચન
घोषथ
घुष्यध्वे
जुघुष
जुघुषिध्वे
घोषितास्थ
घोषिताध्वे
घोषिष्यथ
घोषिष्यध्वे
घोषत
घुष्यध्वम्
अघोषत
अघुष्यध्वम्
घोषेत
घुष्येध्वम्
घुष्यास्त
घोषिषीध्वम्
अघुषत / अघोषिष्ट
अघोषिढ्वम्
अघोषिष्यत
अघोषिष्यध्वम्
ઉત્તમ  એકવચન
घोषामि
घुष्ये
जुघोष
जुघुषे
घोषितास्मि
घोषिताहे
घोषिष्यामि
घोषिष्ये
घोषाणि
घुष्यै
अघोषम्
अघुष्ये
घोषेयम्
घुष्येय
घुष्यासम्
घोषिषीय
अघुषम् / अघोषिषम्
अघोषिषि
अघोषिष्यम्
अघोषिष्ये
ઉત્તમ  દ્વિ વચન
घोषावः
घुष्यावहे
जुघुषिव
जुघुषिवहे
घोषितास्वः
घोषितास्वहे
घोषिष्यावः
घोषिष्यावहे
घोषाव
घुष्यावहै
अघोषाव
अघुष्यावहि
घोषेव
घुष्येवहि
घुष्यास्व
घोषिषीवहि
अघुषाव / अघोषिष्व
अघोषिष्वहि
अघोषिष्याव
अघोषिष्यावहि
ઉત્તમ  બહુવચન
घोषामः
घुष्यामहे
जुघुषिम
जुघुषिमहे
घोषितास्मः
घोषितास्महे
घोषिष्यामः
घोषिष्यामहे
घोषाम
घुष्यामहै
अघोषाम
अघुष्यामहि
घोषेम
घुष्येमहि
घुष्यास्म
घोषिषीमहि
अघुषाम / अघोषिष्म
अघोषिष्महि
अघोषिष्याम
अघोषिष्यामहि
પ્રથમ પુરુષ  એકવચન
घोषतात् / घोषताद् / घोषतु
अघोषत् / अघोषद्
घुष्यात् / घुष्याद्
अघुषत् / अघुषद् / अघोषीत् / अघोषीद्
अघोषिष्यत् / अघोषिष्यद्
પ્રથમા  દ્વિ વચન
अघुषताम् / अघोषिष्टाम्
अघोषिष्येताम्
પ્રથમા  બહુવચન
अघुषन् / अघोषिषुः
મધ્યમ પુરુષ  એકવચન
घोषतात् / घोषताद् / घोष
મધ્યમ પુરુષ  દ્વિ વચન
अघुषतम् / अघोषिष्टम्
अघोषिष्येथाम्
મધ્યમ પુરુષ  બહુવચન
अघुषत / अघोषिष्ट
अघोषिष्यध्वम्
ઉત્તમ પુરુષ  એકવચન
अघुषम् / अघोषिषम्
ઉત્તમ પુરુષ  દ્વિ વચન
अघुषाव / अघोषिष्व
ઉત્તમ પુરુષ  બહુવચન
अघुषाम / अघोषिष्म