गॄ - गॄ निगरणे तुदादिः - કર્તરિ પ્રયોગ લઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अगिलत् / अगिलद् / अगिरत् / अगिरद्
अतरत् / अतरद्
अपारयत् / अपारयद्
પ્રથમ પુરુષ  દ્વિ વચન
अगिलताम् / अगिरताम्
अतरताम्
अपारयताम्
પ્રથમ પુરુષ  બહુવચન
अगिरन्
अतरन्
अपारयन्
મધ્યમ પુરુષ  એકવચન
अगिलः / अगिरः
अतरः
अपारयः
મધ્યમ પુરુષ  દ્વિ વચન
अगिलतम् / अगिरतम्
अतरतम्
अपारयतम्
મધ્યમ પુરુષ  બહુવચન
अगिलत / अगिरत
अतरत
अपारयत
ઉત્તમ પુરુષ  એકવચન
अगिरम्
अतरम्
अपारयम्
ઉત્તમ પુરુષ  દ્વિ વચન
अगिलाव / अगिराव
अतराव
अपारयाव
ઉત્તમ પુરુષ  બહુવચન
अगिलाम / अगिराम
अतराम
अपारयाम
પ્રથમ પુરુષ  એકવચન
अगिलत् / अगिलद् / अगिरत् / अगिरद्
अतरत् / अतरद्
अपारयत् / अपारयद्
પ્રથમ પુરુષ  દ્વિ વચન
अगिलताम् / अगिरताम्
अपारयताम्
પ્રથમ પુરુષ  બહુવચન
अगिरन्
अपारयन्
મધ્યમ પુરુષ  એકવચન
अगिलः / अगिरः
अपारयः
મધ્યમ પુરુષ  દ્વિ વચન
अगिलतम् / अगिरतम्
अपारयतम्
મધ્યમ પુરુષ  બહુવચન
अगिलत / अगिरत
अपारयत
ઉત્તમ પુરુષ  એકવચન
अगिरम्
अपारयम्
ઉત્તમ પુરુષ  દ્વિ વચન
अगिलाव / अगिराव
अपारयाव
ઉત્તમ પુરુષ  બહુવચન
अगिलाम / अगिराम
अपारयाम